अवर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अवरः
अवरौ
अवरे
ಸಂಬೋಧನ
अवर
अवरौ
अवरे
ದ್ವಿತೀಯಾ
अवरम्
अवरौ
अवरान्
ತೃತೀಯಾ
अवरेण
अवराभ्याम्
अवरैः
ಚತುರ್ಥೀ
अवरस्मै
अवराभ्याम्
अवरेभ्यः
ಪಂಚಮೀ
अवरस्मात् / अवरस्माद्
अवराभ्याम्
अवरेभ्यः
ಷಷ್ಠೀ
अवरस्य
अवरयोः
अवरेषाम्
ಸಪ್ತಮೀ
अवरस्मिन्
अवरयोः
अवरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अवरः
अवरौ
अवरे
ಸಂಬೋಧನ
अवर
अवरौ
अवरे
ದ್ವಿತೀಯಾ
अवरम्
अवरौ
अवरान्
ತೃತೀಯಾ
अवरेण
अवराभ्याम्
अवरैः
ಚತುರ್ಥೀ
अवरस्मै
अवराभ्याम्
अवरेभ्यः
ಪಂಚಮೀ
अवरस्मात् / अवरस्माद्
अवराभ्याम्
अवरेभ्यः
ಷಷ್ಠೀ
अवरस्य
अवरयोः
अवरेषाम्
ಸಪ್ತಮೀ
अवरस्मिन्
अवरयोः
अवरेषु


ಇತರರು