अपर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अपरः
अपरौ
अपरे
ಸಂಬೋಧನ
अपर
अपरौ
अपरे
ದ್ವಿತೀಯಾ
अपरम्
अपरौ
अपरान्
ತೃತೀಯಾ
अपरेण
अपराभ्याम्
अपरैः
ಚತುರ್ಥೀ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
ಪಂಚಮೀ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ಷಷ್ಠೀ
अपरस्य
अपरयोः
अपरेषाम्
ಸಪ್ತಮೀ
अपरस्मिन्
अपरयोः
अपरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अपरः
अपरौ
अपरे
ಸಂಬೋಧನ
अपर
अपरौ
अपरे
ದ್ವಿತೀಯಾ
अपरम्
अपरौ
अपरान्
ತೃತೀಯಾ
अपरेण
अपराभ्याम्
अपरैः
ಚತುರ್ಥೀ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
ಪಂಚಮೀ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
ಷಷ್ಠೀ
अपरस्य
अपरयोः
अपरेषाम्
ಸಪ್ತಮೀ
अपरस्मिन्
अपरयोः
अपरेषु
ಇತರರು