अन्या ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्या
अन्ये
अन्याः
ದ್ವಿತೀಯಾ
अन्याम्
अन्ये
अन्याः
ತೃತೀಯಾ
अन्यया
अन्याभ्याम्
अन्याभिः
ಚತುರ್ಥೀ
अन्यस्यै
अन्याभ्याम्
अन्याभ्यः
ಪಂಚಮೀ
अन्यस्याः
अन्याभ्याम्
अन्याभ्यः
ಷಷ್ಠೀ
अन्यस्याः
अन्ययोः
अन्यासाम्
ಸಪ್ತಮೀ
अन्यस्याम्
अन्ययोः
अन्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्या
अन्ये
अन्याः
ದ್ವಿತೀಯಾ
अन्याम्
अन्ये
अन्याः
ತೃತೀಯಾ
अन्यया
अन्याभ्याम्
अन्याभिः
ಚತುರ್ಥೀ
अन्यस्यै
अन्याभ्याम्
अन्याभ्यः
ಪಂಚಮೀ
अन्यस्याः
अन्याभ्याम्
अन्याभ्यः
ಷಷ್ಠೀ
अन्यस्याः
अन्ययोः
अन्यासाम्
ಸಪ್ತಮೀ
अन्यस्याम्
अन्ययोः
अन्यासु


ಇತರರು