अन्तरा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्तरा
अन्तरे
अन्तराः
ಸಂಬೋಧನ
अन्तरे
अन्तरे
अन्तराः
ದ್ವಿತೀಯಾ
अन्तराम्
अन्तरे
अन्तराः
ತೃತೀಯಾ
अन्तरया
अन्तराभ्याम्
अन्तराभिः
ಚತುರ್ಥೀ
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
ಪಂಚಮೀ
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
ಷಷ್ಠೀ
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
ಸಪ್ತಮೀ
अन्तरस्याम्
अन्तरयोः
अन्तरासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्तरा
अन्तरे
अन्तराः
ಸಂಬೋಧನ
अन्तरे
अन्तरे
अन्तराः
ದ್ವಿತೀಯಾ
अन्तराम्
अन्तरे
अन्तराः
ತೃತೀಯಾ
अन्तरया
अन्तराभ्याम्
अन्तराभिः
ಚತುರ್ಥೀ
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
ಪಂಚಮೀ
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
ಷಷ್ಠೀ
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
ಸಪ್ತಮೀ
अन्तरस्याम्
अन्तरयोः
अन्तरासु


ಇತರರು