अन्तर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अन्तरम्
अन्तरे
अन्तराणि
ಸಂಬೋಧನ
अन्तर
अन्तरे
अन्तराणि
ದ್ವಿತೀಯಾ
अन्तरम्
अन्तरे
अन्तराणि
ತೃತೀಯಾ
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ಚತುರ್ಥೀ
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
ಪಂಚಮೀ
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ಷಷ್ಠೀ
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
ಸಪ್ತಮೀ
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अन्तरम्
अन्तरे
अन्तराणि
ಸಂಬೋಧನ
अन्तर
अन्तरे
अन्तराणि
ದ್ವಿತೀಯಾ
अन्तरम्
अन्तरे
अन्तराणि
ತೃತೀಯಾ
अन्तरेण
अन्तराभ्याम्
अन्तरैः
ಚತುರ್ಥೀ
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
ಪಂಚಮೀ
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
ಷಷ್ಠೀ
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
ಸಪ್ತಮೀ
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


ಇತರರು