अधरा ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अधरा
अधरे
अधराः
ಸಂಬೋಧನ
अधरे
अधरे
अधराः
ದ್ವಿತೀಯಾ
अधराम्
अधरे
अधराः
ತೃತೀಯಾ
अधरया
अधराभ्याम्
अधराभिः
ಚತುರ್ಥೀ
अधरस्यै
अधराभ्याम्
अधराभ्यः
ಪಂಚಮೀ
अधरस्याः
अधराभ्याम्
अधराभ्यः
ಷಷ್ಠೀ
अधरस्याः
अधरयोः
अधरासाम्
ಸಪ್ತಮೀ
अधरस्याम्
अधरयोः
अधरासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अधरा
अधरे
अधराः
ಸಂಬೋಧನ
अधरे
अधरे
अधराः
ದ್ವಿತೀಯಾ
अधराम्
अधरे
अधराः
ತೃತೀಯಾ
अधरया
अधराभ्याम्
अधराभिः
ಚತುರ್ಥೀ
अधरस्यै
अधराभ्याम्
अधराभ्यः
ಪಂಚಮೀ
अधरस्याः
अधराभ्याम्
अधराभ्यः
ಷಷ್ಠೀ
अधरस्याः
अधरयोः
अधरासाम्
ಸಪ್ತಮೀ
अधरस्याम्
अधरयोः
अधरासु


ಇತರರು