अदस् ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
असौ
अमू
अमूः
ಸಂಬೋಧನ
असौ
अमू
अमूः
ದ್ವಿತೀಯಾ
अमूम्
अमू
अमूः
ತೃತೀಯಾ
अमुया
अमूभ्याम्
अमूभिः
ಚತುರ್ಥೀ
अमुष्यै
अमूभ्याम्
अमूभ्यः
ಪಂಚಮೀ
अमुष्याः
अमूभ्याम्
अमूभ्यः
ಷಷ್ಠೀ
अमुष्याः
अमुयोः
अमूषाम्
ಸಪ್ತಮೀ
अमुष्याम्
अमुयोः
अमूषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
असौ
अमू
अमूः
ಸಂಬೋಧನ
असौ
अमू
अमूः
ದ್ವಿತೀಯಾ
अमूम्
अमू
अमूः
ತೃತೀಯಾ
अमुया
अमूभ्याम्
अमूभिः
ಚತುರ್ಥೀ
अमुष्यै
अमूभ्याम्
अमूभ्यः
ಪಂಚಮೀ
अमुष्याः
अमूभ्याम्
अमूभ्यः
ಷಷ್ಠೀ
अमुष्याः
अमुयोः
अमूषाम्
ಸಪ್ತಮೀ
अमुष्याम्
अमुयोः
अमूषु


ಇತರರು