इतर ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
इतरः
इतरौ
इतरे
ಸಂಬೋಧನ
इतर
इतरौ
इतरे
ದ್ವಿತೀಯಾ
इतरम्
इतरौ
इतरान्
ತೃತೀಯಾ
इतरेण
इतराभ्याम्
इतरैः
ಚತುರ್ಥೀ
इतरस्मै
इतराभ्याम्
इतरेभ्यः
ಪಂಚಮೀ
इतरस्मात् / इतरस्माद्
इतराभ्याम्
इतरेभ्यः
ಷಷ್ಠೀ
इतरस्य
इतरयोः
इतरेषाम्
ಸಪ್ತಮೀ
इतरस्मिन्
इतरयोः
इतरेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
इतरः
इतरौ
इतरे
ಸಂಬೋಧನ
इतर
इतरौ
इतरे
ದ್ವಿತೀಯಾ
इतरम्
इतरौ
इतरान्
ತೃತೀಯಾ
इतरेण
इतराभ्याम्
इतरैः
ಚತುರ್ಥೀ
इतरस्मै
इतराभ्याम्
इतरेभ्यः
ಪಂಚಮೀ
इतरस्मात् / इतरस्माद्
इतराभ्याम्
इतरेभ्यः
ಷಷ್ಠೀ
इतरस्य
इतरयोः
इतरेषाम्
ಸಪ್ತಮೀ
इतरस्मिन्
इतरयोः
इतरेषु
ಇತರರು