अनेक ಶಬ್ದ ರೂಪ - ಸರ್ವನಾಮ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अनेकः
अनेकौ
अनेके
ಸಂಬೋಧನ
अनेक
अनेकौ
अनेके
ದ್ವಿತೀಯಾ
अनेकम्
अनेकौ
अनेकान्
ತೃತೀಯಾ
अनेकेन
अनेकाभ्याम्
अनेकैः
ಚತುರ್ಥೀ
अनेकस्मै
अनेकाभ्याम्
अनेकेभ्यः
ಪಂಚಮೀ
अनेकस्मात् / अनेकस्माद्
अनेकाभ्याम्
अनेकेभ्यः
ಷಷ್ಠೀ
अनेकस्य
अनेकयोः
अनेकेषाम्
ಸಪ್ತಮೀ
अनेकस्मिन्
अनेकयोः
अनेकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अनेकः
अनेकौ
अनेके
ಸಂಬೋಧನ
अनेक
अनेकौ
अनेके
ದ್ವಿತೀಯಾ
अनेकम्
अनेकौ
अनेकान्
ತೃತೀಯಾ
अनेकेन
अनेकाभ्याम्
अनेकैः
ಚತುರ್ಥೀ
अनेकस्मै
अनेकाभ्याम्
अनेकेभ्यः
ಪಂಚಮೀ
अनेकस्मात् / अनेकस्माद्
अनेकाभ्याम्
अनेकेभ्यः
ಷಷ್ಠೀ
अनेकस्य
अनेकयोः
अनेकेषाम्
ಸಪ್ತಮೀ
अनेकस्मिन्
अनेकयोः
अनेकेषु


ಇತರರು