एतद् - (नपुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
एतत् / एतद्
एषः
एषा
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
एते
एतौ
एते
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
ಪ್ರಥಮಾ  ಬಹುವಚನ
एतानि
एते
एताः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
ಸಂಬೋಧನ  ಏಕವಚನ
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
उपनिषदौ
पुष्करसदौ
विदी
ಸಂಬೋಧನ  ಬಹುವಚನ
उपनिषदः
पुष्करसदः
विन्दि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
एनत् / एनद् / एतत् / एतद्
एनम् / एतम्
एनाम् / एताम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
एने / एते
एनौ / एतौ
एने / एते
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
एनानि / एतानि
एनान् / एतान्
एनाः / एताः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
ತೃತೀಯಾ  ಏಕವಚನ
एनेन / एतेन
एनेन / एतेन
एनया / एतया
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
एतैः
एतैः
एताभिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
एतस्मै
एतस्मै
एतस्यै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
एतस्मात् / एतस्माद्
एतस्मात् / एतस्माद्
एतस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
एतस्य
एतस्य
एतस्याः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
ಷಷ್ಠೀ  ಬಹುವಚನ
एतेषाम्
एतेषाम्
एतासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
एतस्मिन्
एतस्मिन्
एतस्याम्
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
एतेषु
एतेषु
एतासु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
ಪ್ರಥಮಾ  ಏಕವಚನ
एतत् / एतद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
पुष्करसदौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
पुष्करसदः
विन्दि
ಸಂಬೋಧನ  ಏಕವಚನ
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
पुष्करसदौ
ಸಂಬೋಧನ  ಬಹುವಚನ
पुष्करसदः
विन्दि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
एनत् / एनद् / एतत् / एतद्
एनम् / एतम्
एनाम् / एताम्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
एने / एते
एनौ / एतौ
एने / एते
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
एनानि / एतानि
एनान् / एतान्
एनाः / एताः
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
ತೃತೀಯಾ  ಏಕವಚನ
एनेन / एतेन
एनेन / एतेन
एनया / एतया
पुष्करसदा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
एतस्मै
एतस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
एतस्मात् / एतस्माद्
एतस्मात् / एतस्माद्
एतस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
एताभ्याम्
एताभ्याम्
एताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
एतेभ्यः
एतेभ्यः
एताभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
एतस्य
एतस्याः
त्यस्य
त्यस्याः
पुष्करसदः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
ಷಷ್ಠೀ  ಬಹುವಚನ
एतेषाम्
एतेषाम्
एतासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
एतस्मिन्
एतस्मिन्
एतस्याम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
एनयोः / एतयोः
एनयोः / एतयोः
एनयोः / एतयोः
त्ययोः
पुष्करसदोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
एतेषु
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु