सप्तविंशति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सप्तविंशतिः
ದ್ವಿತೀಯಾ
सप्तविंशतिम्
ತೃತೀಯಾ
सप्तविंशत्या
ಚತುರ್ಥೀ
सप्तविंशत्यै / सप्तविंशतये
ಪಂಚಮೀ
सप्तविंशत्याः / सप्तविंशतेः
ಷಷ್ಠೀ
सप्तविंशत्याः / सप्तविंशतेः
ಸಪ್ತಮೀ
सप्तविंशत्याम् / सप्तविंशतौ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सप्तविंशतिः
ದ್ವಿತೀಯಾ
सप्तविंशतिम्
ತೃತೀಯಾ
सप्तविंशत्या
ಚತುರ್ಥೀ
सप्तविंशत्यै / सप्तविंशतये
ಪಂಚಮೀ
सप्तविंशत्याः / सप्तविंशतेः
ಷಷ್ಠೀ
सप्तविंशत्याः / सप्तविंशतेः
ಸಪ್ತಮೀ
सप्तविंशत्याम् / सप्तविंशतौ