त्रयोविंशति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
त्रयोविंशतिः
ದ್ವಿತೀಯಾ
त्रयोविंशतिम्
ತೃತೀಯಾ
त्रयोविंशत्या
ಚತುರ್ಥೀ
त्रयोविंशत्यै / त्रयोविंशतये
ಪಂಚಮೀ
त्रयोविंशत्याः / त्रयोविंशतेः
ಷಷ್ಠೀ
त्रयोविंशत्याः / त्रयोविंशतेः
ಸಪ್ತಮೀ
त्रयोविंशत्याम् / त्रयोविंशतौ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
त्रयोविंशतिः
ದ್ವಿತೀಯಾ
त्रयोविंशतिम्
ತೃತೀಯಾ
त्रयोविंशत्या
ಚತುರ್ಥೀ
त्रयोविंशत्यै / त्रयोविंशतये
ಪಂಚಮೀ
त्रयोविंशत्याः / त्रयोविंशतेः
ಷಷ್ಠೀ
त्रयोविंशत्याः / त्रयोविंशतेः
ಸಪ್ತಮೀ
त्रयोविंशत्याम् / त्रयोविंशतौ