अष्टाशीति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अष्टाशीतिः
ದ್ವಿತೀಯಾ
अष्टाशीतिम्
ತೃತೀಯಾ
अष्टाशीत्या
ಚತುರ್ಥೀ
अष्टाशीत्यै / अष्टाशीतये
ಪಂಚಮೀ
अष्टाशीत्याः / अष्टाशीतेः
ಷಷ್ಠೀ
अष्टाशीत्याः / अष्टाशीतेः
ಸಪ್ತಮೀ
अष्टाशीत्याम् / अष्टाशीतौ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अष्टाशीतिः
ದ್ವಿತೀಯಾ
अष्टाशीतिम्
ತೃತೀಯಾ
अष्टाशीत्या
ಚತುರ್ಥೀ
अष्टाशीत्यै / अष्टाशीतये
ಪಂಚಮೀ
अष्टाशीत्याः / अष्टाशीतेः
ಷಷ್ಠೀ
अष्टाशीत्याः / अष्टाशीतेः
ಸಪ್ತಮೀ
अष्टाशीत्याम् / अष्टाशीतौ