अष्टाविंशति ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अष्टाविंशतिः
ದ್ವಿತೀಯಾ
अष्टाविंशतिम्
ತೃತೀಯಾ
अष्टाविंशत्या
ಚತುರ್ಥೀ
अष्टाविंशत्यै / अष्टाविंशतये
ಪಂಚಮೀ
अष्टाविंशत्याः / अष्टाविंशतेः
ಷಷ್ಠೀ
अष्टाविंशत्याः / अष्टाविंशतेः
ಸಪ್ತಮೀ
अष्टाविंशत्याम् / अष्टाविंशतौ
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अष्टाविंशतिः
ದ್ವಿತೀಯಾ
अष्टाविंशतिम्
ತೃತೀಯಾ
अष्टाविंशत्या
ಚತುರ್ಥೀ
अष्टाविंशत्यै / अष्टाविंशतये
ಪಂಚಮೀ
अष्टाविंशत्याः / अष्टाविंशतेः
ಷಷ್ಠೀ
अष्टाविंशत्याः / अष्टाविंशतेः
ಸಪ್ತಮೀ
अष्टाविंशत्याम् / अष्टाविंशतौ