अष्टात्रिंशत् ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अष्टात्रिंशत् / अष्टात्रिंशद्
ದ್ವಿತೀಯಾ
अष्टात्रिंशतम्
ತೃತೀಯಾ
अष्टात्रिंशता
ಚತುರ್ಥೀ
अष्टात्रिंशते
ಪಂಚಮೀ
अष्टात्रिंशतः
ಷಷ್ಠೀ
अष्टात्रिंशतः
ಸಪ್ತಮೀ
अष्टात्रिंशति
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अष्टात्रिंशत् / अष्टात्रिंशद्
ದ್ವಿತೀಯಾ
अष्टात्रिंशतम्
ತೃತೀಯಾ
अष्टात्रिंशता
ಚತುರ್ಥೀ
अष्टात्रिंशते
ಪಂಚಮೀ
अष्टात्रिंशतः
ಷಷ್ಠೀ
अष्टात्रिंशतः
ಸಪ್ತಮೀ
अष्टात्रिंशति