अष्टन् ಶಬ್ದ ರೂಪ
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अष्टौ / अष्ट
ದ್ವಿತೀಯಾ
अष्टौ / अष्ट
ತೃತೀಯಾ
अष्टाभिः / अष्टभिः
ಚತುರ್ಥೀ
अष्टाभ्यः / अष्टभ्यः
ಪಂಚಮೀ
अष्टाभ्यः / अष्टभ्यः
ಷಷ್ಠೀ
अष्टानाम्
ಸಪ್ತಮೀ
अष्टासु / अष्टसु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अष्टौ / अष्ट
ದ್ವಿತೀಯಾ
अष्टौ / अष्ट
ತೃತೀಯಾ
अष्टाभिः / अष्टभिः
ಚತುರ್ಥೀ
अष्टाभ्यः / अष्टभ्यः
ಪಂಚಮೀ
अष्टाभ्यः / अष्टभ्यः
ಷಷ್ಠೀ
अष्टानाम्
ಸಪ್ತಮೀ
अष्टासु / अष्टसु