पञ्चदशन् ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
राजा
गुणी
ब्रह्म
सीमा
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
पञ्चदश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
ಸಂಬೋಧನ  ಏಕವಚನ
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ಸಂಬೋಧನ  ಬಹುವಚನ
राजानः
गुणिनः
ब्रह्माणि
सीमानः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
पञ्चदश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
ತೃತೀಯಾ  ಏಕವಚನ
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ಷಷ್ಠೀ  ಬಹುವಚನ
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
पञ्चदशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
राजानौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
पञ्चदश
राजानः
पञ्च
ब्रह्माणि
ಸಂಬೋಧನ  ಏಕವಚನ
ब्रह्म / ब्रह्मन्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
राजानौ
ಸಂಬೋಧನ  ಬಹುವಚನ
राजानः
ब्रह्माणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
राजानम्
गुणिनम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
राजानौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
पञ्चदश
राज्ञः
पञ्च
ब्रह्माणि
ತೃತೀಯಾ  ಏಕವಚನ
राज्ञा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
राज्ञे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
राज्ञः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
राज्ञः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
राज्ञोः
गुणिनोः
ब्रह्मणोः
ಷಷ್ಠೀ  ಬಹುವಚನ
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
राज्ञि / राजनि
सीम्नि / सीमनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
राज्ञोः
गुणिनोः
ब्रह्मणोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
पञ्चदशसु
पञ्चसु