द्वि - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
हरिः
मतिः
वारि
अनादि
ग्रामणि
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
द्वे
द्वौ
द्वे
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ಸಂಬೋಧನ  ಏಕವಚನ
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
ಸಂಬೋಧನ  ಬಹುವಚನ
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
द्वे
द्वौ
द्वे
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ತೃತೀಯಾ  ಏಕವಚನ
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
द्वयोः
द्वयोः
द्वयोः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
द्वयोः
द्वयोः
द्वयोः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
वारिणी
अनादिनी
ग्रामणिनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ಸಂಬೋಧನ  ಏಕವಚನ
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
वारिणी
अनादिनी
ग्रामणिनी
ಸಂಬೋಧನ  ಬಹುವಚನ
वारीणि
अनादीनि
ग्रामणीनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
हरिम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
वारिणी
अनादिनी
ग्रामणिनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ತೃತೀಯಾ  ಏಕವಚನ
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
द्वयोः
द्वयोः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
द्वयोः
द्वयोः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु