त्रयस्त्रिंशत् ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ಪ್ರಥಮಾ  ಬಹುವಚನ
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
ಸಂಬೋಧನ  ಏಕವಚನ
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ಸಂಬೋಧನ  ಬಹುವಚನ
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
ದ್ವಿತೀಯಾ  ಏಕವಚನ
त्रयस्त्रिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
ತೃತೀಯಾ  ಏಕವಚನ
त्रयस्त्रिंशता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
ತೃತೀಯಾ  ದ್ವಂದ್ವ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
त्रयस्त्रिंशते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
त्रयस्त्रिंशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
त्रयस्त्रिंशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ಷಷ್ಠೀ  ಬಹುವಚನ
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
ಸಪ್ತಮೀ  ಏಕವಚನ
त्रयस्त्रिंशति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
ಪ್ರಥಮಾ  ಏಕವಚನ
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ಸಂಬೋಧನ  ಏಕವಚನ
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ಸಂಬೋಧನ  ಬಹುವಚನ
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ದ್ವಿತೀಯಾ  ಏಕವಚನ
त्रयस्त्रिंशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
दत्तवतः
धीमन्ति
दत्तवन्ति
ತೃತೀಯಾ  ಏಕವಚನ
त्रयस्त्रिंशता
त्रिंशता
दत्तवता
ತೃತೀಯಾ  ದ್ವಂದ್ವ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
त्रयस्त्रिंशते
त्रिंशते
दत्तवते
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
त्रयस्त्रिंशतः
त्रिंशतः
दत्तवतः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
त्रयस्त्रिंशतः
त्रिंशतः
दत्तवतः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ಷಷ್ಠೀ  ಬಹುವಚನ
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
ಸಪ್ತಮೀ  ಏಕವಚನ
त्रयस्त्रिंशति
त्रिंशति
दत्तवति
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु