एकषष्टि ನ ಹೋಲಿಕೆ
ಪ್ರಥಮಾ ಏಕವಚನ
एकषष्टिः
हरिः
मतिः
वारि
अनादि
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ಪ್ರಥಮಾ ಬಹುವಚನ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ಸಂಬೋಧನ ಏಕವಚನ
हरे
मते
वारे / वारि
अनादे / अनादि
ಸಂಬೋಧನ ದ್ವಂದ್ವ
हरी
मती
वारिणी
अनादिनी
ಸಂಬೋಧನ ಬಹುವಚನ
हरयः
मतयः
वारीणि
अनादीनि
ದ್ವಿತೀಯಾ ಏಕವಚನ
एकषष्टिम्
हरिम्
मतिम्
वारि
अनादि
ದ್ವಿತೀಯಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ದ್ವಿತೀಯಾ ಬಹುವಚನ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ತೃತೀಯಾ ಏಕವಚನ
एकषष्ट्या
हरिणा
मत्या
वारिणा
अनादिना
ತೃತೀಯಾ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ತೃತೀಯಾ ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ಚತುರ್ಥೀ ಏಕವಚನ
एकषष्ट्यै / एकषष्टये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ಚತುರ್ಥೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಚತುರ್ಥೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಪಂಚಮೀ ಏಕವಚನ
एकषष्ट्याः / एकषष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಪಂಚಮೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಪಂಚಮೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಷಷ್ಠೀ ಏಕವಚನ
एकषष्ट्याः / एकषष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಷಷ್ಠೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಷಷ್ಠೀ ಬಹುವಚನ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ಸಪ್ತಮೀ ಏಕವಚನ
एकषष्ट्याम् / एकषष्टौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ಸಪ್ತಮೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಸಪ್ತಮೀ ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ಪ್ರಥಮಾ ಏಕವಚನ
एकषष्टिः
हरिः
मतिः
वारि
अनादि
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ಪ್ರಥಮಾ ಬಹುವಚನ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ಸಂಬೋಧನ ಏಕವಚನ
हरे
मते
वारे / वारि
अनादे / अनादि
ಸಂಬೋಧನ ದ್ವಂದ್ವ
हरी
मती
वारिणी
अनादिनी
ಸಂಬೋಧನ ಬಹುವಚನ
हरयः
मतयः
वारीणि
अनादीनि
ದ್ವಿತೀಯಾ ಏಕವಚನ
एकषष्टिम्
हरिम्
मतिम्
वारि
अनादि
ದ್ವಿತೀಯಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ದ್ವಿತೀಯಾ ಬಹುವಚನ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ತೃತೀಯಾ ಏಕವಚನ
एकषष्ट्या
हरिणा
मत्या
वारिणा
अनादिना
ತೃತೀಯಾ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ತೃತೀಯಾ ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ಚತುರ್ಥೀ ಏಕವಚನ
एकषष्ट्यै / एकषष्टये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ಚತುರ್ಥೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಚತುರ್ಥೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಪಂಚಮೀ ಏಕವಚನ
एकषष्ट्याः / एकषष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಪಂಚಮೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಪಂಚಮೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಷಷ್ಠೀ ಏಕವಚನ
एकषष्ट्याः / एकषष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಷಷ್ಠೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಷಷ್ಠೀ ಬಹುವಚನ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ಸಪ್ತಮೀ ಏಕವಚನ
एकषष्ट्याम् / एकषष्टौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ಸಪ್ತಮೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಸಪ್ತಮೀ ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु