एकनवति ನ ಹೋಲಿಕೆ
ಪ್ರಥಮಾ ಏಕವಚನ
एकनवतिः
हरिः
मतिः
वारि
अनादि
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ಪ್ರಥಮಾ ಬಹುವಚನ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ಸಂಬೋಧನ ಏಕವಚನ
हरे
मते
वारे / वारि
अनादे / अनादि
ಸಂಬೋಧನ ದ್ವಂದ್ವ
हरी
मती
वारिणी
अनादिनी
ಸಂಬೋಧನ ಬಹುವಚನ
हरयः
मतयः
वारीणि
अनादीनि
ದ್ವಿತೀಯಾ ಏಕವಚನ
एकनवतिम्
हरिम्
मतिम्
वारि
अनादि
ದ್ವಿತೀಯಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ದ್ವಿತೀಯಾ ಬಹುವಚನ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ತೃತೀಯಾ ಏಕವಚನ
एकनवत्या
हरिणा
मत्या
वारिणा
अनादिना
ತೃತೀಯಾ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ತೃತೀಯಾ ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ಚತುರ್ಥೀ ಏಕವಚನ
एकनवत्यै / एकनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ಚತುರ್ಥೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಚತುರ್ಥೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಪಂಚಮೀ ಏಕವಚನ
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಪಂಚಮೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಪಂಚಮೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಷಷ್ಠೀ ಏಕವಚನ
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಷಷ್ಠೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಷಷ್ಠೀ ಬಹುವಚನ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ಸಪ್ತಮೀ ಏಕವಚನ
एकनवत्याम् / एकनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ಸಪ್ತಮೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಸಪ್ತಮೀ ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ಪ್ರಥಮಾ ಏಕವಚನ
एकनवतिः
हरिः
मतिः
वारि
अनादि
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ಪ್ರಥಮಾ ಬಹುವಚನ
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ಸಂಬೋಧನ ಏಕವಚನ
हरे
मते
वारे / वारि
अनादे / अनादि
ಸಂಬೋಧನ ದ್ವಂದ್ವ
हरी
मती
वारिणी
अनादिनी
ಸಂಬೋಧನ ಬಹುವಚನ
हरयः
मतयः
वारीणि
अनादीनि
ದ್ವಿತೀಯಾ ಏಕವಚನ
एकनवतिम्
हरिम्
मतिम्
वारि
अनादि
ದ್ವಿತೀಯಾ ದ್ವಂದ್ವ
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ದ್ವಿತೀಯಾ ಬಹುವಚನ
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ತೃತೀಯಾ ಏಕವಚನ
एकनवत्या
हरिणा
मत्या
वारिणा
अनादिना
ತೃತೀಯಾ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ತೃತೀಯಾ ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ಚತುರ್ಥೀ ಏಕವಚನ
एकनवत्यै / एकनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ಚತುರ್ಥೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಚತುರ್ಥೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಪಂಚಮೀ ಏಕವಚನ
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಪಂಚಮೀ ದ್ವಂದ್ವ
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ಪಂಚಮೀ ಬಹುವಚನ
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ಷಷ್ಠೀ ಏಕವಚನ
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ಷಷ್ಠೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಷಷ್ಠೀ ಬಹುವಚನ
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ಸಪ್ತಮೀ ಏಕವಚನ
एकनवत्याम् / एकनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ಸಪ್ತಮೀ ದ್ವಂದ್ವ
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ಸಪ್ತಮೀ ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु