ಸಂಸ್ಕೃತ ನಾಮಪದ ಚಟುವಟಿಕೆಗಳು - ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
ಕೆಳಗಿನವುಗಳನ್ನು ಹೊಂದಿಸಿ
भारत - अकारान्त ಪುಲ್ಲಿಂಗ
भारतेषु
सप्तमी बहुवचनम्
भारतयोः
षष्ठी द्विवचनम्
भारतस्य
षष्ठी एकवचनम्
भारतः
प्रथमा एकवचनम्
भारतम्
द्वितीया एकवचनम्
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ಸಂಬೋಧನ
ದ್ವಿತೀಯಾ
ತೃತೀಯಾ
ಚತುರ್ಥೀ
ಪಂಚಮೀ
ಷಷ್ಠೀ
ಸಪ್ತಮೀ
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
भारतः
भारतौ
भारताः
ಸಂಬೋಧನ
भारत
भारतौ
भारताः
ದ್ವಿತೀಯಾ
भारतम्
भारतौ
भारतान्
ತೃತೀಯಾ
भारतेन
भारताभ्याम्
भारतैः
ಚತುರ್ಥೀ
भारताय
भारताभ्याम्
भारतेभ्यः
ಪಂಚಮೀ
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
ಷಷ್ಠೀ
भारतस्य
भारतयोः
भारतानाम्
ಸಪ್ತಮೀ
भारते
भारतयोः
भारतेषु