स्रज् - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
स्रक् / स्रग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
स्रजौ
ऊर्जौ
ऊर्जी
ऊर्जौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
स्रजः
ऊर्जः
ऊन्र्जि
ऊर्जः
ಸಂಬೋಧನ  ಏಕವಚನ
स्रक् / स्रग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
स्रजौ
ऊर्जौ
ऊर्जी
ऊर्जौ
ಸಂಬೋಧನ  ಬಹುವಚನ
स्रजः
ऊर्जः
ऊन्र्जि
ऊर्जः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
स्रजम्
ऊर्जम्
ऊर्क् / ऊर्ग्
ऊर्जम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
स्रजौ
ऊर्जौ
ऊर्जी
ऊर्जौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
स्रजः
ऊर्जः
ऊन्र्जि
ऊर्जः
ತೃತೀಯಾ  ಏಕವಚನ
स्रजा
ऊर्जा
ऊर्जा
ऊर्जा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
स्रग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
स्रग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
स्रजे
ऊर्जे
ऊर्जे
ऊर्जे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
स्रग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
स्रग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
स्रजः
ऊर्जः
ऊर्जः
ऊर्जः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
स्रग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
स्रग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
स्रजः
ऊर्जः
ऊर्जः
ऊर्जः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
स्रजोः
ऊर्जोः
ऊर्जोः
ऊर्जोः
ಷಷ್ಠೀ  ಬಹುವಚನ
स्रजाम्
ऊर्जाम्
ऊर्जाम्
ऊर्जाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
स्रजि
ऊर्जि
ऊर्जि
ऊर्जि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
स्रजोः
ऊर्जोः
ऊर्जोः
ऊर्जोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
स्रक्षु
ऊर्क्षु
ऊर्क्षु
ऊर्क्षु
ಪ್ರಥಮಾ  ಏಕವಚನ
स्रक् / स्रग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
ಪ್ರಥಮಾ  ಬಹುವಚನ
ऊन्र्जि
ಸಂಬೋಧನ  ಏಕವಚನ
स्रक् / स्रग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ऊर्क् / ऊर्ग्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
ಸಂಬೋಧನ  ಬಹುವಚನ
ऊन्र्जि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
ऊर्जम्
ऊर्क् / ऊर्ग्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
ऊन्र्जि
ತೃತೀಯಾ  ಏಕವಚನ
ತೃತೀಯಾ  ದ್ವಂದ್ವ
स्रग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
स्रग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
ऊर्ग्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
स्रग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
स्रग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
ಪಂಚಮೀ  ದ್ವಂದ್ವ
स्रग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ऊर्ग्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
स्रग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ऊर्ग्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
ऊर्जोः
ಷಷ್ಠೀ  ಬಹುವಚನ
ऊर्जाम्
ऊर्जाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
ऊर्जोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
ऊर्क्षु
ऊर्क्षु