शुच् - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
ಸಂಬೋಧನ  ಏಕವಚನ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ಸಂಬೋಧನ  ಬಹುವಚನ
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ತೃತೀಯಾ  ಏಕವಚನ
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ಷಷ್ಠೀ  ಬಹುವಚನ
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
ಪ್ರಥಮಾ  ಏಕವಚನ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
ಸಂಬೋಧನ  ಏಕವಚನ
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ಸಂಬೋಧನ  ಬಹುವಚನ
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
शुञ्चि
क्रुञ्चः
पयोमुचः
ತೃತೀಯಾ  ಏಕವಚನ
क्रुञ्चा
पयोमुचा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
क्रुञ्चे
पयोमुचे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
क्रुञ्चः
पयोमुचः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
क्रुञ्चः
पयोमुचः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ಷಷ್ಠೀ  ಬಹುವಚನ
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
क्रुञ्चि
पयोमुचि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु