शिखिन् - (नपुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
शिखि
शिखी
राजा
गुणी
ब्रह्म
सीमा
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
शिखीनि
शिखिनः
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
ಸಂಬೋಧನ  ಏಕವಚನ
शिखि / शिखिन्
शिखिन्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ಸಂಬೋಧನ  ಬಹುವಚನ
शिखीनि
शिखिनः
राजानः
गुणिनः
ब्रह्माणि
सीमानः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
शिखि
शिखिनम्
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
शिखीनि
शिखिनः
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
ತೃತೀಯಾ  ಏಕವಚನ
शिखिना
शिखिना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
शिखिभिः
शिखिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
शिखिने
शिखिने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
शिखिनः
शिखिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
शिखिनः
शिखिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ಷಷ್ಠೀ  ಬಹುವಚನ
शिखिनाम्
शिखिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
शिखिनि
शिखिनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
शिखिषु
शिखिषु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
राजानौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
राजानः
पञ्च
ब्रह्माणि
ಸಂಬೋಧನ  ಏಕವಚನ
शिखि / शिखिन्
ब्रह्म / ब्रह्मन्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
राजानौ
ಸಂಬೋಧನ  ಬಹುವಚನ
राजानः
ब्रह्माणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
शिखिनम्
राजानम्
गुणिनम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
राजानौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
राज्ञः
पञ्च
ब्रह्माणि
ತೃತೀಯಾ  ಏಕವಚನ
राज्ञा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
शिखिभिः
शिखिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
राज्ञे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
राज्ञः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
राज्ञः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
ಷಷ್ಠೀ  ಬಹುವಚನ
शिखिनाम्
शिखिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
राज्ञि / राजनि
सीम्नि / सीमनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
पञ्चसु