वार् - (नपुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
वाः
गीः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
वारी
गिरौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
ಸಂಬೋಧನ  ಏಕವಚನ
वाः
गीः
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
वारी
गिरौ
ಸಂಬೋಧನ  ಬಹುವಚನ
वारि
चत्वारः
गिरः
चतस्रः
चत्वारि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
वाः
गिरम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
वारी
गिरौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
वारि
चतुरः
गिरः
चतस्रः
चत्वारि
ತೃತೀಯಾ  ಏಕವಚನ
वारा
गिरा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
वार्भ्याम्
गीर्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
वार्भिः
चतुर्भिः
गीर्भिः
चतसृभिः
चतुर्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
वारे
गिरे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
वार्भ्याम्
गीर्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
वारः
गिरः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
वार्भ्याम्
गीर्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
वारः
गिरः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
वारोः
गिरोः
ಷಷ್ಠೀ  ಬಹುವಚನ
वाराम्
चतुर्णाम्
गिराम्
चतसृणाम्
चतुर्णाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
वारि
गिरि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
वारोः
गिरोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
वार्षु
चतुर्षु
गीर्षु
चतसृषु
चतुर्षु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
ಪ್ರಥಮಾ  ಬಹುವಚನ
चत्वारः
चत्वारि
ಸಂಬೋಧನ  ಏಕವಚನ
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
ಸಂಬೋಧನ  ಬಹುವಚನ
चत्वारः
चत्वारि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
चत्वारि
ತೃತೀಯಾ  ಏಕವಚನ
ತೃತೀಯಾ  ದ್ವಂದ್ವ
वार्भ्याम्
गीर्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
वार्भिः
चतुर्भिः
गीर्भिः
चतुर्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
वार्भ्याम्
गीर्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
ಪಂಚಮೀ  ದ್ವಂದ್ವ
वार्भ्याम्
गीर्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
वार्भ्यः
चतुर्भ्यः
गीर्भ्यः
चतसृभ्यः
चतुर्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
ಷಷ್ಠೀ  ಬಹುವಚನ
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
ಸಪ್ತಮೀ  ಬಹುವಚನ
वार्षु
चतुर्षु
चतुर्षु