वच - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
वचः
वचम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
वचौ
वचे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಪ್ರಥಮಾ  ಬಹುವಚನ
वचाः
वचानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
वच
वच
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
वचौ
वचे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಸಂಬೋಧನ  ಬಹುವಚನ
वचाः
वचानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
वचम्
वचम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
वचौ
वचे
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
वचान्
वचानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
वचेन
वचेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
वचाभ्याम्
वचाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
वचैः
वचैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
वचाय
वचाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
वचाभ्याम्
वचाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
वचेभ्यः
वचेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
वचात् / वचाद्
वचात् / वचाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
वचाभ्याम्
वचाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
वचेभ्यः
वचेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
वचस्य
वचस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
वचयोः
वचयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
वचानाम्
वचानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
वचे
वचे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
वचयोः
वचयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
वचेषु
वचेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ಪ್ರಥಮಾ  ಏಕವಚನ
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
सर्वौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
वचाः
वचानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
सर्वौ
ಸಂಬೋಧನ  ಬಹುವಚನ
वचाः
वचानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
वचम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
सर्वौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
वचान्
वचानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
वचेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
वचाभ्याम्
वचाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
वचैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
वचाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
वचाभ्याम्
वचाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
वचेभ्यः
वचेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
वचात् / वचाद्
वचात् / वचाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
वचाभ्याम्
वचाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
वचेभ्यः
वचेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
वचस्य
वचस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
वचयोः
वचयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
वचानाम्
वचानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
वचयोः
वचयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
वचेषु
वचेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु