मति - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
मतिः
हरिः
वारि
अनादि
ग्रामणि
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
मतयः
हरयः
कति
त्रयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ಸಂಬೋಧನ  ಏಕವಚನ
मते
हरे
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
मती
हरी
वारिणी
अनादिनी
ग्रामणिनी
ಸಂಬೋಧನ  ಬಹುವಚನ
मतयः
हरयः
वारीणि
अनादीनि
ग्रामणीनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
मतिम्
हरिम्
वारि
अनादि
ग्रामणि
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
मती
हरी
द्वौ
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
मतीः
हरीन्
कति
त्रीन्
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ತೃತೀಯಾ  ಏಕವಚನ
मत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
मतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
मत्यै / मतये
हरये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
मत्याः / मतेः
हरेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
मत्याम् / मतौ
हरौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
मत्योः
हर्योः
द्वयोः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
मतिषु
हरिषु
कतिषु
त्रिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
वारिणी
अनादिनी
ग्रामणिनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ಸಂಬೋಧನ  ಏಕವಚನ
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
वारिणी
अनादिनी
ग्रामणिनी
ಸಂಬೋಧನ  ಬಹುವಚನ
वारीणि
अनादीनि
ग्रामणीनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
हरिम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
वारिणी
अनादिनी
ग्रामणिनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
ತೃತೀಯಾ  ಏಕವಚನ
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
मतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
मतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
मतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु