बहु - (नपुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
बहु
बहुः
बहुः
शम्भुः
धेनुः
मधु
सुलु
स्वयम्भु
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
ಸಂಬೋಧನ  ಏಕವಚನ
बहो / बहु
बहो
बहो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
ಸಂಬೋಧನ  ಬಹುವಚನ
बहूनि
बहवः
बहवः
शम्भवः
धेनवः
मधूनि
सुलूनि
स्वयम्भूनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
बहु
बहुम्
बहुम्
शम्भुम्
धेनुम्
मधु
सुलु
स्वयम्भु
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
बहुनी
बहू
बहू
शम्भू
धेनू
मधुनी
सुलुनी
स्वयम्भुनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
बहूनि
बहून्
बहूः
शम्भून्
धेनूः
मधूनि
सुलूनि
स्वयम्भूनि
ತೃತೀಯಾ  ಏಕವಚನ
बहुना
बहुना
बह्वा
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
बहुभिः
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
बहवे / बहुने
बहवे
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
बहोः / बहुनः
बहोः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
बहौ / बहुनि
बहौ
बह्वाम् / बहौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
बह्वोः / बहुनोः
बह्वोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
बहुषु
बहुषु
बहुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
स्वयम्भुषु
ಪ್ರಥಮಾ  ಏಕವಚನ
शम्भुः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
ಸಂಬೋಧನ  ಏಕವಚನ
बहो / बहु
मधो / मधु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
ಸಂಬೋಧನ  ಬಹುವಚನ
बहूनि
शम्भवः
मधूनि
सुलूनि
स्वयम्भूनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
बहुम्
शम्भुम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
बहुनी
मधुनी
सुलुनी
स्वयम्भुनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
बहूनि
बहून्
शम्भून्
मधूनि
सुलूनि
स्वयम्भूनि
ತೃತೀಯಾ  ಏಕವಚನ
बहुना
बहुना
शम्भुना
मधुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
बहुभिः
बहुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
स्वयम्भुभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
बहवे / बहुने
बह्वै / बहवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
बहुभ्याम्
बहुभ्याम्
बहुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
बहुभ्यः
बहुभ्यः
बहुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
बहोः / बहुनः
बह्वाः / बहोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
बहूनाम्
बहूनाम्
बहूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
बहौ / बहुनि
बह्वाम् / बहौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
बह्वोः / बहुनोः
बह्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
बहुषु
बहुषु
शम्भुषु
मधुषु
सुलुषु
स्वयम्भुषु