निर्जर - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
निर्जरः
रामः
ज्ञानम्
सर्वः
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
निर्जरसौ / निर्जरौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
ಪ್ರಥಮಾ  ಬಹುವಚನ
निर्जरसः / निर्जराः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
निर्जर
राम
ज्ञान
सर्व
सर्व
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
निर्जरसौ / निर्जरौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
ಸಂಬೋಧನ  ಬಹುವಚನ
निर्जरसः / निर्जराः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
निर्जरसम् / निर्जरम्
रामम्
ज्ञानम्
सर्वम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
निर्जरसौ / निर्जरौ
रामौ
ज्ञाने
सर्वौ
सर्वे
कतरे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
निर्जरसः / निर्जरान्
रामान्
ज्ञानानि
सर्वान्
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
निर्जरसा / निर्जरेण
रामेण
ज्ञानेन
सर्वेण
सर्वेण
कतरेण
एकेन
एकया
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
निर्जराभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
निर्जरैः
रामैः
ज्ञानैः
सर्वैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
निर्जरसे / निर्जराय
रामाय
ज्ञानाय
सर्वस्मै
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
निर्जराभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
निर्जरेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
निर्जरसः / निर्जरात् / निर्जराद्
रामात् / रामाद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
निर्जराभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
निर्जरेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
निर्जरसः / निर्जरस्य
रामस्य
ज्ञानस्य
सर्वस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
निर्जरसोः / निर्जरयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
निर्जरसाम् / निर्जराणाम्
रामाणाम्
ज्ञानानाम्
सर्वेषाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
निर्जरसि / निर्जरे
रामे
ज्ञाने
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
निर्जरसोः / निर्जरयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
निर्जरेषु
रामेषु
ज्ञानेषु
सर्वेषु
सर्वेषु
कतरेषु
ಪ್ರಥಮಾ  ಏಕವಚನ
निर्जरः
ज्ञानम्
सर्वः
सर्वम्
कतरत् / कतरद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
निर्जरसौ / निर्जरौ
सर्वौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
निर्जरसः / निर्जराः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
निर्जरसौ / निर्जरौ
सर्वौ
ಸಂಬೋಧನ  ಬಹುವಚನ
निर्जरसः / निर्जराः
रामाः
ज्ञानानि
सर्वे
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
निर्जरसम् / निर्जरम्
रामम्
ज्ञानम्
सर्वम्
सर्वम्
कतरत् / कतरद्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
निर्जरसौ / निर्जरौ
सर्वौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
निर्जरसः / निर्जरान्
रामान्
ज्ञानानि
सर्वान्
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
निर्जरसा / निर्जरेण
रामेण
ज्ञानेन
सर्वेण
सर्वेण
कतरेण
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
निर्जराभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
निर्जरैः
रामैः
ज्ञानैः
सर्वैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
निर्जरसे / निर्जराय
रामाय
ज्ञानाय
सर्वस्मै
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
निर्जराभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
निर्जरेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
निर्जरसः / निर्जरात् / निर्जराद्
रामात् / रामाद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
निर्जराभ्याम्
रामाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
निर्जरेभ्यः
रामेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
निर्जरसः / निर्जरस्य
रामस्य
ज्ञानस्य
सर्वस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
निर्जरसोः / निर्जरयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
निर्जरसाम् / निर्जराणाम्
रामाणाम्
ज्ञानानाम्
सर्वेषाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
निर्जरसि / निर्जरे
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
निर्जरसोः / निर्जरयोः
रामयोः
ज्ञानयोः
सर्वयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
निर्जरेषु
रामेषु
ज्ञानेषु
सर्वेषु
सर्वेषु
कतरेषु