धेनु - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
धेनुः
शम्भुः
मधु
बहु
सुलु
स्वयम्भु
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ಸಂಬೋಧನ  ಏಕವಚನ
धेनो
शम्भो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ಸಂಬೋಧನ  ಬಹುವಚನ
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
धेनुम्
शम्भुम्
मधु
बहु
सुलु
स्वयम्भु
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
धेनूः
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ತೃತೀಯಾ  ಏಕವಚನ
धेन्वा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
धेन्वाम् / धेनौ
शम्भौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
धेनुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
ಪ್ರಥಮಾ  ಏಕವಚನ
शम्भुः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ಪ್ರಥಮಾ  ಬಹುವಚನ
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ಸಂಬೋಧನ  ಏಕವಚನ
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ಸಂಬೋಧನ  ಬಹುವಚನ
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
शम्भुम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ತೃತೀಯಾ  ಏಕವಚನ
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
ತೃತೀಯಾ  ದ್ವಂದ್ವ
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಷಷ್ಠೀ  ಬಹುವಚನ
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु