दिश् - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
ಪ್ರಥಮಾ  ಬಹುವಚನ
दिशः
तादृशः
विशः
दृशः
कीदृंशि
ಸಂಬೋಧನ  ಏಕವಚನ
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
ಸಂಬೋಧನ  ಬಹುವಚನ
दिशः
तादृशः
विशः
दृशः
कीदृंशि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
दिशम्
तादृशम्
विशम्
दृशम्
कीदृक् / कीदृग्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
दिशौ
तादृशौ
विशौ
दृशौ
कीदृशी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
दिशः
तादृशः
विशः
दृशः
कीदृंशि
ತೃತೀಯಾ  ಏಕವಚನ
दिशा
तादृशा
विशा
दृशा
कीदृशा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
दिग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
दिशे
तादृशे
विशे
दृशे
कीदृशे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
दिशः
तादृशः
विशः
दृशः
कीदृशः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
दिशः
तादृशः
विशः
दृशः
कीदृशः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
दिशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
ಷಷ್ಠೀ  ಬಹುವಚನ
दिशाम्
तादृशाम्
विशाम्
दृशाम्
कीदृशाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
दिशि
तादृशि
विशि
दृशि
कीदृशि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
दिशोः
तादृशोः
विशोः
दृशोः
कीदृशोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
दिक्षु
तादृक्षु
विट्त्सु / विट्सु
दृक्षु
कीदृक्षु
ಪ್ರಥಮಾ  ಏಕವಚನ
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
ಪ್ರಥಮಾ  ಬಹುವಚನ
कीदृंशि
ಸಂಬೋಧನ  ಏಕವಚನ
दिक् / दिग्
तादृक् / तादृग्
विट् / विड्
दृक् / दृग्
कीदृक् / कीदृग्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
ಸಂಬೋಧನ  ಬಹುವಚನ
कीदृंशि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
तादृशम्
विशम्
कीदृक् / कीदृग्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
कीदृंशि
ತೃತೀಯಾ  ಏಕವಚನ
ತೃತೀಯಾ  ದ್ವಂದ್ವ
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
दिग्भिः
तादृग्भिः
विड्भिः
दृग्भिः
कीदृग्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
ಪಂಚಮೀ  ದ್ವಂದ್ವ
दिग्भ्याम्
तादृग्भ्याम्
विड्भ्याम्
दृग्भ्याम्
कीदृग्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
दिग्भ्यः
तादृग्भ्यः
विड्भ्यः
दृग्भ्यः
कीदृग्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
तादृशोः
विशोः
कीदृशोः
ಷಷ್ಠೀ  ಬಹುವಚನ
तादृशाम्
विशाम्
कीदृशाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
तादृशोः
विशोः
कीदृशोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
तादृक्षु
विट्त्सु / विट्सु
कीदृक्षु