दधृष् - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
ಸಂಬೋಧನ  ಏಕವಚನ
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
धनुः
अर्चिः
प्रियषट् / प्रियषड्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
ಸಂಬೋಧನ  ಬಹುವಚನ
दधृषः
रत्नमुषः
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
दधृषम्
रत्नमुषम्
त्विषम्
धनुः
अर्चिः
प्रियषषम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
दधृषौ
रत्नमुषौ
त्विषौ
धनुषी
अर्चिषी
प्रियषषौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
दधृषः
रत्नमुषः
षट् / षड्
त्विषः
धनूंषि
अर्चींषि
प्रियषषः
परमषट् / परमषड्
ತೃತೀಯಾ  ಏಕವಚನ
दधृषा
रत्नमुषा
त्विषा
धनुषा
अर्चिषा
प्रियषषा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
दधृषे
रत्नमुषे
त्विषे
धनुषे
अर्चिषे
प्रियषषे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
दधृषः
रत्नमुषः
त्विषः
धनुषः
अर्चिषः
प्रियषषः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ಷಷ್ಠೀ  ಬಹುವಚನ
दधृषाम्
रत्नमुषाम्
षण्णाम्
त्विषाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
दधृषि
रत्नमुषि
त्विषि
धनुषि
अर्चिषि
प्रियषषि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
दधृषोः
रत्नमुषोः
त्विषोः
धनुषोः
अर्चिषोः
प्रियषषोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु
ಪ್ರಥಮಾ  ಏಕವಚನ
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
रत्नमुषौ
प्रियषषौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
ಸಂಬೋಧನ  ಏಕವಚನ
दधृक् / दधृग्
रत्नमुट् / रत्नमुड्
त्विट् / त्विड्
प्रियषट् / प्रियषड्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
रत्नमुषौ
प्रियषषौ
ಸಂಬೋಧನ  ಬಹುವಚನ
रत्नमुषः
अर्चींषि
प्रियषषः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
दधृषम्
रत्नमुषम्
प्रियषषम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
रत्नमुषौ
प्रियषषौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
रत्नमुषः
षट् / षड्
अर्चींषि
प्रियषषः
परमषट् / परमषड्
ತೃತೀಯಾ  ಏಕವಚನ
रत्नमुषा
प्रियषषा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
दधृग्भिः
रत्नमुड्भिः
षड्भिः
त्विड्भिः
धनुर्भिः
अर्चिर्भिः
प्रियषड्भिः
परमषड्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
रत्नमुषे
प्रियषषे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
रत्नमुषः
प्रियषषः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
दधृग्भ्याम्
रत्नमुड्भ्याम्
त्विड्भ्याम्
धनुर्भ्याम्
अर्चिर्भ्याम्
प्रियषड्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
दधृग्भ्यः
रत्नमुड्भ्यः
षड्भ्यः
त्विड्भ्यः
धनुर्भ्यः
अर्चिर्भ्यः
प्रियषड्भ्यः
परमषड्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
रत्नमुषः
प्रियषषः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ಷಷ್ಠೀ  ಬಹುವಚನ
दधृषाम्
रत्नमुषाम्
षण्णाम्
धनुषाम्
अर्चिषाम्
प्रियषषाम्
परमषण्णाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
रत्नमुषि
प्रियषषि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
दधृषोः
रत्नमुषोः
अर्चिषोः
प्रियषषोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
दधृक्षु
रत्नमुट्त्सु / रत्नमुट्सु
षट्त्सु / षट्सु
त्विट्त्सु / त्विट्सु
धनुःषु / धनुष्षु
अर्चिःषु / अर्चिष्षु
प्रियषट्त्सु / प्रियषट्सु
परमषट्त्सु / परमषट्सु