गोडक - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
गोडकः
गोडकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
गोडकौ
गोडके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಪ್ರಥಮಾ  ಬಹುವಚನ
गोडकाः
गोडकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
गोडक
गोडक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
गोडकौ
गोडके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಸಂಬೋಧನ  ಬಹುವಚನ
गोडकाः
गोडकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
गोडकम्
गोडकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
गोडकौ
गोडके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
गोडकान्
गोडकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
गोडकेन
गोडकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
गोडकाभ्याम्
गोडकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
गोडकैः
गोडकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
गोडकाय
गोडकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
गोडकाभ्याम्
गोडकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
गोडकेभ्यः
गोडकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
गोडकात् / गोडकाद्
गोडकात् / गोडकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
गोडकाभ्याम्
गोडकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
गोडकेभ्यः
गोडकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
गोडकस्य
गोडकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
गोडकयोः
गोडकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
गोडकानाम्
गोडकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
गोडके
गोडके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
गोडकयोः
गोडकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
गोडकेषु
गोडकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ಪ್ರಥಮಾ  ಏಕವಚನ
गोडकः
गोडकम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
गोडकौ
सर्वौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
गोडकाः
गोडकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
गोडकौ
सर्वौ
ಸಂಬೋಧನ  ಬಹುವಚನ
गोडकाः
गोडकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
गोडकम्
गोडकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
गोडकौ
सर्वौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
गोडकान्
गोडकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
गोडकेन
गोडकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
गोडकाभ्याम्
गोडकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
गोडकैः
गोडकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
गोडकाय
गोडकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
गोडकाभ्याम्
गोडकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
गोडकेभ्यः
गोडकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
गोडकात् / गोडकाद्
गोडकात् / गोडकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
गोडकाभ्याम्
गोडकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
गोडकेभ्यः
गोडकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
गोडकस्य
गोडकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
गोडकयोः
गोडकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
गोडकानाम्
गोडकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
गोडके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
गोडकयोः
गोडकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
गोडकेषु
गोडकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु