गो - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ಸಂಬೋಧನ  ಏಕವಚನ
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ಸಂಬೋಧನ  ಬಹುವಚನ
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
ತೃತೀಯಾ  ಏಕವಚನ
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ಷಷ್ಠೀ  ಬಹುವಚನ
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
ಪ್ರಥಮಾ  ಏಕವಚನ
सुद्यौः
स्मृतौः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ಸಂಬೋಧನ  ಏಕವಚನ
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ಸಂಬೋಧನ  ಬಹುವಚನ
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
गाम्
सुद्याम्
स्मृताम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
प्रद्यूनि
सुद्याः
स्मृताः
ತೃತೀಯಾ  ಏಕವಚನ
प्रद्युना
सुद्यवा
स्मृतवा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
प्रद्युने
सुद्यवे
स्मृतवे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
प्रद्युनः
सुद्योः
स्मृतोः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
प्रद्युनः
सुद्योः
स्मृतोः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ಷಷ್ಠೀ  ಬಹುವಚನ
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
प्रद्युनि
सुद्यवि
स्मृतवि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु