कामदुह् - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
ಪ್ರಥಮಾ  ಬಹುವಚನ
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
ಸಂಬೋಧನ  ಏಕವಚನ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
ಸಂಬೋಧನ  ಬಹುವಚನ
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
कामदुहम्
कामधुक् / कामधुग्
कामदुहम्
लिहम्
तुरासाहम्
उपानहम्
उष्णिहम्
स्वनडुत् / स्वनडुद्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
कामदुहौ
कामदुही
कामदुहौ
लिहौ
तुरासाहौ
उपानहौ
उष्णिहौ
स्वनडुही
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
कामदुहः
कामदुंहि
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनड्वांहि
ತೃತೀಯಾ  ಏಕವಚನ
कामदुहा
कामदुहा
कामदुहा
लिहा
तुरासाहा
उपानहा
उष्णिहा
स्वनडुहा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
कामदुहे
कामदुहे
कामदुहे
लिहे
तुरासाहे
उपानहे
उष्णिहे
स्वनडुहे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
कामदुहः
कामदुहः
कामदुहः
लिहः
तुरासाहः
उपानहः
उष्णिहः
स्वनडुहः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
ಷಷ್ಠೀ  ಬಹುವಚನ
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उपानहाम्
उष्णिहाम्
स्वनडुहाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
कामदुहि
कामदुहि
कामदुहि
लिहि
तुरासाहि
उपानहि
उष्णिहि
स्वनडुहि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
कामदुहोः
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
उपानहोः
उष्णिहोः
स्वनडुहोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उपानत्सु
उष्णिक्षु
स्वनडुत्सु
ಪ್ರಥಮಾ  ಏಕವಚನ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
कामदुहौ
तुरासाहौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
ಸಂಬೋಧನ  ಏಕವಚನ
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
लिट् / लिड्
तुराषाट् / तुराषाड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
स्वनडुत् / स्वनडुद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
कामदुहौ
तुरासाहौ
ಸಂಬೋಧನ  ಬಹುವಚನ
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
कामदुहम्
कामधुक् / कामधुग्
लिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
कामदुहौ
तुरासाहौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
कामदुहः
कामदुंहि
तुरासाहः
स्वनड्वांहि
ತೃತೀಯಾ  ಏಕವಚನ
कामदुहा
तुरासाहा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
लिड्भिः
तुराषाड्भिः
उपानद्भिः
उष्णिग्भिः
स्वनडुद्भिः
ಚತುರ್ಥೀ  ಏಕವಚನ
कामदुहे
तुरासाहे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ಪಂಚಮೀ  ಏಕವಚನ
कामदुहः
तुरासाहः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
लिड्भ्याम्
तुराषाड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
स्वनडुद्भ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
लिड्भ्यः
तुराषाड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
स्वनडुद्भ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
कामदुहः
तुरासाहः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
ಷಷ್ಠೀ  ಬಹುವಚನ
कामदुहाम्
कामदुहाम्
कामदुहाम्
लिहाम्
तुरासाहाम्
उष्णिहाम्
स्वनडुहाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
कामदुहि
तुरासाहि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
कामदुहोः
कामदुहोः
लिहोः
तुरासाहोः
स्वनडुहोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
कामधुक्षु
कामधुक्षु
कामधुक्षु
लिट्त्सु / लिट्सु
तुराषाट्त्सु / तुराषाट्सु
उष्णिक्षु
स्वनडुत्सु