कणितृ - (नपुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
कणितृ
कणिता
धाता
भ्राता
स्वसा
धातृ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ಪ್ರಥಮಾ  ಬಹುವಚನ
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
ಸಂಬೋಧನ  ಏಕವಚನ
कणितः / कणितृ
कणितः
धातः
भ्रातः
स्वसः
धातः / धातृ
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ಸಂಬೋಧನ  ಬಹುವಚನ
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
कणितृ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
ತೃತೀಯಾ  ಏಕವಚನ
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ಷಷ್ಠೀ  ಬಹುವಚನ
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ಪ್ರಥಮಾ  ಬಹುವಚನ
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
ಸಂಬೋಧನ  ಏಕವಚನ
कणितः / कणितृ
धातः / धातृ
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ಸಂಬೋಧನ  ಬಹುವಚನ
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
ತೃತೀಯಾ  ಏಕವಚನ
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
ತೃತೀಯಾ  ದ್ವಂದ್ವ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ಷಷ್ಠೀ  ಬಹುವಚನ
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
धातरि / धातृणि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
धातृषु