कटु - (पुं) ನ ಹೋಲಿಕೆ
ಪ್ರಥಮಾ ಏಕವಚನ
कटुः
कटुः
कटु
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ಪ್ರಥಮಾ ಬಹುವಚನ
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
ಸಂಬೋಧನ ಏಕವಚನ
कटो
कटो
कटो / कटु
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
ಸಂಬೋಧನ ದ್ವಂದ್ವ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ಸಂಬೋಧನ ಬಹುವಚನ
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
ದ್ವಿತೀಯಾ ಏಕವಚನ
कटुम्
कटुम्
कटु
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
ದ್ವಿತೀಯಾ ದ್ವಂದ್ವ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ದ್ವಿತೀಯಾ ಬಹುವಚನ
कटून्
कटूः
कटूनि
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
ತೃತೀಯಾ ಏಕವಚನ
कटुना
कट्वा
कटुना
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
ತೃತೀಯಾ ದ್ವಂದ್ವ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ತೃತೀಯಾ ಬಹುವಚನ
कटुभिः
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
ಚತುರ್ಥೀ ಏಕವಚನ
कटवे
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
ಚತುರ್ಥೀ ದ್ವಂದ್ವ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ಚತುರ್ಥೀ ಬಹುವಚನ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ಪಂಚಮೀ ಏಕವಚನ
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ಪಂಚಮೀ ದ್ವಂದ್ವ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ಪಂಚಮೀ ಬಹುವಚನ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ಷಷ್ಠೀ ಏಕವಚನ
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ಷಷ್ಠೀ ದ್ವಂದ್ವ
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಷಷ್ಠೀ ಬಹುವಚನ
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
ಸಪ್ತಮೀ ಏಕವಚನ
कटौ
कट्वाम् / कटौ
कटौ / कटुनि
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
ಸಪ್ತಮೀ ದ್ವಂದ್ವ
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಸಪ್ತಮೀ ಬಹುವಚನ
कटुषु
कटुषु
कटुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
ಪ್ರಥಮಾ ಏಕವಚನ
कटुः
कटुः
कटु
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
ಪ್ರಥಮಾ ದ್ವಂದ್ವ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ಪ್ರಥಮಾ ಬಹುವಚನ
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
ಸಂಬೋಧನ ಏಕವಚನ
कटो
कटो
कटो / कटु
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
ಸಂಬೋಧನ ದ್ವಂದ್ವ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ಸಂಬೋಧನ ಬಹುವಚನ
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
ದ್ವಿತೀಯಾ ಏಕವಚನ
कटुम्
कटुम्
कटु
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
ದ್ವಿತೀಯಾ ದ್ವಂದ್ವ
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
ದ್ವಿತೀಯಾ ಬಹುವಚನ
कटून्
कटूः
कटूनि
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
ತೃತೀಯಾ ಏಕವಚನ
कटुना
कट्वा
कटुना
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
ತೃತೀಯಾ ದ್ವಂದ್ವ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ತೃತೀಯಾ ಬಹುವಚನ
कटुभिः
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
ಚತುರ್ಥೀ ಏಕವಚನ
कटवे
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
ಚತುರ್ಥೀ ದ್ವಂದ್ವ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ಚತುರ್ಥೀ ಬಹುವಚನ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ಪಂಚಮೀ ಏಕವಚನ
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ಪಂಚಮೀ ದ್ವಂದ್ವ
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
ಪಂಚಮೀ ಬಹುವಚನ
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
ಷಷ್ಠೀ ಏಕವಚನ
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
ಷಷ್ಠೀ ದ್ವಂದ್ವ
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಷಷ್ಠೀ ಬಹುವಚನ
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
ಸಪ್ತಮೀ ಏಕವಚನ
कटौ
कट्वाम् / कटौ
कटौ / कटुनि
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
ಸಪ್ತಮೀ ದ್ವಂದ್ವ
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
ಸಪ್ತಮೀ ಬಹುವಚನ
कटुषु
कटुषु
कटुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु