औरसिकी - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
औरसिकी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ಸಂಬೋಧನ  ಏಕವಚನ
औरसिकि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ಸಂಬೋಧನ  ಬಹುವಚನ
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
औरसिकीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
औरसिकीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
ತೃತೀಯಾ  ಏಕವಚನ
औरसिक्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
ತೃತೀಯಾ  ದ್ವಂದ್ವ
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
औरसिक्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ಷಷ್ಠೀ  ಬಹುವಚನ
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
ಸಪ್ತಮೀ  ಏಕವಚನ
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
ಸಪ್ತಮೀ  ಬಹುವಚನ
औरसिकीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
ಪ್ರಥಮಾ  ಏಕವಚನ
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
लक्ष्म्यौ
नियौ
पप्यौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
लक्ष्म्यः
नियः
पप्यः
ಸಂಬೋಧನ  ಏಕವಚನ
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
लक्ष्म्यौ
नियौ
पप्यौ
ಸಂಬೋಧನ  ಬಹುವಚನ
लक्ष्म्यः
नियः
पप्यः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
लक्ष्म्यौ
नियौ
पप्यौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
नियः
पपीन्
ತೃತೀಯಾ  ಏಕವಚನ
लक्ष्म्या
निया
पप्या
ತೃತೀಯಾ  ದ್ವಂದ್ವ
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ಷಷ್ಠೀ  ಬಹುವಚನ
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
ಸಪ್ತಮೀ  ಏಕವಚನ
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
ಸಪ್ತಮೀ  ಬಹುವಚನ
लक्ष्मीषु
नीषु
पपीषु