अतिमाला - (स्त्री) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
अतिमाला
रमा
सर्वा
द्वितीया
विश्वपाः
हाहाः
जरा
नासिका
निशा
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
अतिमाले
रमे
सर्वे
द्वितीये
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ಪ್ರಥಮಾ  ಬಹುವಚನ
अतिमालाः
रमाः
सर्वाः
द्वितीयाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
ಸಂಬೋಧನ  ಏಕವಚನ
अतिमाले
रमे
सर्वे
विश्वपाः
हाहाः
जरे
नासिके
निशे
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
अतिमाले
रमे
सर्वे
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ಸಂಬೋಧನ  ಬಹುವಚನ
अतिमालाः
रमाः
सर्वाः
विश्वपाः
हाहाः
जरसः / जराः
नासिकाः
निशाः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
अतिमालाम्
रमाम्
सर्वाम्
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
नासिकाम्
निशाम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
अतिमाले
रमे
सर्वे
द्वितीये
विश्वपौ
हाहौ
जरसौ / जरे
नासिके
निशे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
अतिमालाः
रमाः
सर्वाः
द्वितीयाः
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
ತೃತೀಯಾ  ಏಕವಚನ
अतिमालया
रमया
सर्वया
द्वितीयया
विश्वपा
हाहा
जरसा / जरया
नसा / नासिकया
निशा / निशया
ತೃತೀಯಾ  ದ್ವಂದ್ವ
अतिमालाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
अतिमालाभिः
रमाभिः
सर्वाभिः
द्वितीयाभिः
विश्वपाभिः
हाहाभिः
जराभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
अतिमालायै
रमायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
विश्वपे
हाहै
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
अतिमालाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
अतिमालाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
अतिमालायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
अतिमालाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
अतिमालाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
अतिमालायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
अतिमालयोः
रमयोः
सर्वयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
अतिमालानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
अतिमालायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
विश्वपि
हाहे
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
अतिमालयोः
रमयोः
सर्वयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
अतिमालासु
रमासु
सर्वासु
द्वितीयासु
विश्वपासु
हाहासु
जरासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
ಪ್ರಥಮಾ  ಏಕವಚನ
विश्वपाः
हाहाः
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
विश्वपौ
जरसौ / जरे
ಪ್ರಥಮಾ  ಬಹುವಚನ
विश्वपाः
हाहाः
जरसः / जराः
ಸಂಬೋಧನ  ಏಕವಚನ
विश्वपाः
हाहाः
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
विश्वपौ
जरसौ / जरे
ಸಂಬೋಧನ  ಬಹುವಚನ
विश्वपाः
हाहाः
जरसः / जराः
ದ್ವಿತೀಯಾ  ಏಕವಚನ
अतिमालाम्
द्वितीयाम्
विश्वपाम्
हाहाम्
जरसम् / जराम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
विश्वपौ
जरसौ / जरे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
विश्वपः
हाहान्
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
ತೃತೀಯಾ  ಏಕವಚನ
विश्वपा
जरसा / जरया
नसा / नासिकया
निशा / निशया
ತೃತೀಯಾ  ದ್ವಂದ್ವ
अतिमालाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
अतिमालाभिः
सर्वाभिः
द्वितीयाभिः
विश्वपाभिः
हाहाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
ಚತುರ್ಥೀ  ಏಕವಚನ
अतिमालायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
विश्वपे
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
अतिमालाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
अतिमालाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
अतिमालायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ಪಂಚಮೀ  ದ್ವಂದ್ವ
अतिमालाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
विश्वपाभ्याम्
हाहाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
अतिमालाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
विश्वपाभ्यः
हाहाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
अतिमालायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
विश्वपः
हाहाः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
अतिमालयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
अतिमालानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
विश्वपाम्
हाहाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
अतिमालायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
अतिमालयोः
द्वितीययोः
विश्वपोः
हाहौः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
अतिमालासु
द्वितीयासु
विश्वपासु
हाहासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु