अंसयमान - (पुं) ನ ಹೋಲಿಕೆ


 
ಪ್ರಥಮಾ  ಏಕವಚನ
अंसयमानः
अंसयमानम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
अंसयमानौ
अंसयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಪ್ರಥಮಾ  ಬಹುವಚನ
अंसयमानाः
अंसयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
अंसयमान
अंसयमान
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
अंसयमानौ
अंसयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ಸಂಬೋಧನ  ಬಹುವಚನ
अंसयमानाः
अंसयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
अंसयमानम्
अंसयमानम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
अंसयमानौ
अंसयमाने
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
अंसयमानान्
अंसयमानानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
अंसयमानेन
अंसयमानेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
अंसयमानाभ्याम्
अंसयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
अंसयमानैः
अंसयमानैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
अंसयमानाय
अंसयमानाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
अंसयमानाभ्याम्
अंसयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
अंसयमानेभ्यः
अंसयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
अंसयमानात् / अंसयमानाद्
अंसयमानात् / अंसयमानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
अंसयमानाभ्याम्
अंसयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
अंसयमानेभ्यः
अंसयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
अंसयमानस्य
अंसयमानस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
अंसयमानयोः
अंसयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
अंसयमानानाम्
अंसयमानानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
अंसयमाने
अंसयमाने
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
अंसयमानयोः
अंसयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
अंसयमानेषु
अंसयमानेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ಪ್ರಥಮಾ  ಏಕವಚನ
अंसयमानः
अंसयमानम्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ಪ್ರಥಮಾ  ದ್ವಂದ್ವ
अंसयमानौ
अंसयमाने
सर्वौ
ಪ್ರಥಮಾ  ಬಹುವಚನ
अंसयमानाः
अंसयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ಸಂಬೋಧನ  ಏಕವಚನ
अंसयमान
कतरत् / कतरद्
ಸಂಬೋಧನ  ದ್ವಂದ್ವ
अंसयमानौ
अंसयमाने
सर्वौ
ಸಂಬೋಧನ  ಬಹುವಚನ
अंसयमानाः
अंसयमानानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ದ್ವಿತೀಯಾ  ಏಕವಚನ
अंसयमानम्
अंसयमानम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ದ್ವಿತೀಯಾ  ದ್ವಂದ್ವ
अंसयमानौ
अंसयमाने
सर्वौ
ದ್ವಿತೀಯಾ  ಬಹುವಚನ
अंसयमानान्
अंसयमानानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
ತೃತೀಯಾ  ಏಕವಚನ
अंसयमानेन
अंसयमानेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
ತೃತೀಯಾ  ದ್ವಂದ್ವ
अंसयमानाभ्याम्
अंसयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ತೃತೀಯಾ  ಬಹುವಚನ
अंसयमानैः
अंसयमानैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ಚತುರ್ಥೀ  ಏಕವಚನ
अंसयमानाय
अंसयमानाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ಚತುರ್ಥೀ  ದ್ವಂದ್ವ
अंसयमानाभ्याम्
अंसयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಚತುರ್ಥೀ  ಬಹುವಚನ
अंसयमानेभ्यः
अंसयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಪಂಚಮೀ  ಏಕವಚನ
अंसयमानात् / अंसयमानाद्
अंसयमानात् / अंसयमानाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
ಪಂಚಮೀ  ದ್ವಂದ್ವ
अंसयमानाभ्याम्
अंसयमानाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ಪಂಚಮೀ  ಬಹುವಚನ
अंसयमानेभ्यः
अंसयमानेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ಷಷ್ಠೀ  ಏಕವಚನ
अंसयमानस्य
अंसयमानस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ಷಷ್ಠೀ  ದ್ವಂದ್ವ
अंसयमानयोः
अंसयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಷಷ್ಠೀ  ಬಹುವಚನ
अंसयमानानाम्
अंसयमानानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
ಸಪ್ತಮೀ  ಏಕವಚನ
अंसयमाने
अंसयमाने
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
ಸಪ್ತಮೀ  ದ್ವಂದ್ವ
अंसयमानयोः
अंसयमानयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ಸಪ್ತಮೀ  ಬಹುವಚನ
अंसयमानेषु
अंसयमानेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु