ಕೃದಂತಗಳು - प्लु + सन् + अच् - प्लुङ् गतौ - भ्वादिः - अनिट्


 
ಪ್ರಾತಿಪದಿಕ
ಪ್ರಥಮಾ ಏಕವಚನ
पुप्लूष (पुं)
पुप्लूषः
पुप्लूषा (स्त्री)
पुप्लूषा
पुप्लूष (नपुं)
पुप्लूषम्