Conjugation of अभि + रभ् - रभँ राभस्ये - भ्वादिः - Present Tense
Active Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Atmane Pada
Sing.
Dual
Plu.
Third
अभिरभते
अभिरभेते
अभिरभन्ते
Second
अभिरभसे
अभिरभेथे
अभिरभध्वे
First
अभिरभे
अभिरभावहे
अभिरभामहे
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अभिरभ्यते
अभिरभ्येते
अभिरभ्यन्ते
Second
अभिरभ्यसे
अभिरभ्येथे
अभिरभ्यध्वे
First
अभिरभ्ये
अभिरभ्यावहे
अभिरभ्यामहे
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्