Conjugation of अधि + रभ् - रभँ राभस्ये - भ्वादिः - Present Tense
Active Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Atmane Pada
Sing.
Dual
Plu.
Third
अधिरभते
अधिरभेते
अधिरभन्ते
Second
अधिरभसे
अधिरभेथे
अधिरभध्वे
First
अधिरभे
अधिरभावहे
अधिरभामहे
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अधिरभ्यते
अधिरभ्येते
अधिरभ्यन्ते
Second
अधिरभ्यसे
अधिरभ्येथे
अधिरभ्यध्वे
First
अधिरभ्ये
अधिरभ्यावहे
अधिरभ्यामहे
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्