Comparison of कटु - (पुं)


 
Nominative  Singular
कटुः
कटुः
कटु
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
Nominative  Dual
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
Nominative  Plural
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
Vocative  Singular
कटो
कटो
कटो / कटु
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
Vocative  Dual
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
Vocative  Plural
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
Accusative  Singular
कटुम्
कटुम्
कटु
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
Accusative  Dual
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
Accusative  Plural
कटून्
कटूः
कटूनि
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
Instrumental  Singular
कटुना
कट्वा
कटुना
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
Instrumental  Dual
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Instrumental  Plural
कटुभिः
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
Dative  Singular
कटवे
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
Dative  Dual
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Dative  Plural
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Ablative  Singular
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Ablative  Dual
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Ablative  Plural
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Genitive  Singular
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Genitive  Dual
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Genitive  Plural
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
Locative  Singular
कटौ
कट्वाम् / कटौ
कटौ / कटुनि
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
Locative  Dual
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Locative  Plural
कटुषु
कटुषु
कटुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
Nominative  Singular
शम्भुः
Nominative  Dual
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
Nominative  Plural
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
Vocative  Singular
कटो / कटु
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
Vocative  Dual
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
Vocative  Plural
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
Accusative  Singular
कटुम्
शम्भुम्
Accusative  Dual
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
Accusative  Plural
कटून्
कटूनि
शम्भून्
मधूनि
बहूनि
स्वयम्भूनि
Instrumental  Singular
कटुना
कटुना
शम्भुना
मधुना
बहुना
स्वयम्भुना
Instrumental  Dual
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Instrumental  Plural
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
Dative  Singular
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
Dative  Dual
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Dative  Plural
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Ablative  Singular
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Ablative  Dual
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
Ablative  Plural
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
Genitive  Singular
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
Genitive  Dual
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Genitive  Plural
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
Locative  Singular
कट्वाम् / कटौ
कटौ / कटुनि
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
Locative  Dual
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
Locative  Plural
कटुषु
कटुषु
शम्भुषु
मधुषु
बहुषु
स्वयम्भुषु