Declension of कटु

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
कटु
कटुनी
कटूनि
Vocative
कटो / कटु
कटुनी
कटूनि
Accusative
कटु
कटुनी
कटूनि
Instrumental
कटुना
कटुभ्याम्
कटुभिः
Dative
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
Ablative
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
Genitive
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
Locative
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
 
Sing.
Dual
Plu.
Nomin.
कटु
कटुनी
कटूनि
Vocative
कटो / कटु
कटुनी
कटूनि
Accus.
कटु
कटुनी
कटूनि
Instrum.
कटुना
कटुभ्याम्
कटुभिः
Dative
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
Ablative
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
Genitive
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
Locative
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु


Others