Declension of कटु

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
कटुः
कटू
कटवः
Vocative
कटो
कटू
कटवः
Accusative
कटुम्
कटू
कटूः
Instrumental
कट्वा
कटुभ्याम्
कटुभिः
Dative
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
Ablative
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
Genitive
कट्वाः / कटोः
कट्वोः
कटूनाम्
Locative
कट्वाम् / कटौ
कट्वोः
कटुषु
 
Sing.
Dual
Plu.
Nomin.
कटुः
कटू
कटवः
Vocative
कटो
कटू
कटवः
Accus.
कटुम्
कटू
कटूः
Instrum.
कट्वा
कटुभ्याम्
कटुभिः
Dative
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
Ablative
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
Genitive
कट्वाः / कटोः
कट्वोः
कटूनाम्
Locative
कट्वाम् / कटौ
कट्वोः
कटुषु


Others