Verbal Derivatives - नि + चित् + यङ् + सन् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निचेचित्येषणम्
अनीयर्
निचेचित्येषणीयः - निचेचित्येषणीया
ण्वुल्
निचेचित्येषकः - निचेचित्येषिका
तुमुँन्
निचेचित्येषयितुम्
तव्य
निचेचित्येषयितव्यः - निचेचित्येषयितव्या
तृच्
निचेचित्येषयिता - निचेचित्येषयित्री
ल्यप्
निचेचित्येष्य
क्तवतुँ
निचेचित्येषितवान् - निचेचित्येषितवती
क्त
निचेचित्येषितः - निचेचित्येषिता
शतृँ
निचेचित्येषयन् - निचेचित्येषयन्ती
शानच्
निचेचित्येषयमाणः - निचेचित्येषयमाणा
यत्
निचेचित्येष्यः - निचेचित्येष्या
अच्
निचेचित्येषः - निचेचित्येषा
घञ्
निचेचित्येषः
निचेचित्येषा


Sanadi Suffixes

Prefixes


Others