Verbal Derivatives - नि + चित् + यङ् + णिच् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निचेचित्ययिषणम्
अनीयर्
निचेचित्ययिषणीयः - निचेचित्ययिषणीया
ण्वुल्
निचेचित्ययिषकः - निचेचित्ययिषिका
तुमुँन्
निचेचित्ययिषितुम्
तव्य
निचेचित्ययिषितव्यः - निचेचित्ययिषितव्या
तृच्
निचेचित्ययिषिता - निचेचित्ययिषित्री
ल्यप्
निचेचित्ययिष्य
क्तवतुँ
निचेचित्ययिषितवान् - निचेचित्ययिषितवती
क्त
निचेचित्ययिषितः - निचेचित्ययिषिता
शतृँ
निचेचित्ययिषन् - निचेचित्ययिषन्ती
शानच्
निचेचित्ययिषमाणः - निचेचित्ययिषमाणा
यत्
निचेचित्ययिष्यः - निचेचित्ययिष्या
अच्
निचेचित्ययिषः - निचेचित्ययिषा
घञ्
निचेचित्ययिषः
निचेचित्ययिषा


Sanadi Suffixes

Prefixes


Others