Verbal Derivatives - ध्वन + सन् - ध्वन शब्दे - चुरादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
दिध्वनयिषणम्
अनीयर्
दिध्वनयिषणीयः - दिध्वनयिषणीया
ण्वुल्
दिध्वनयिषकः - दिध्वनयिषिका
तुमुँन्
दिध्वनयिषितुम्
तव्य
दिध्वनयिषितव्यः - दिध्वनयिषितव्या
तृच्
दिध्वनयिषिता - दिध्वनयिषित्री
क्त्वा
दिध्वनयिषित्वा
क्तवतुँ
दिध्वनयिषितवान् - दिध्वनयिषितवती
क्त
दिध्वनयिषितः - दिध्वनयिषिता
शतृँ
दिध्वनयिषन् - दिध्वनयिषन्ती
शानच्
दिध्वनयिषमाणः - दिध्वनयिषमाणा
यत्
दिध्वनयिष्यः - दिध्वनयिष्या
अच्
दिध्वनयिषः - दिध्वनयिषा
घञ्
दिध्वनयिषः
दिध्वनयिषा


Sanadi Suffixes

Prefixes